Class 9 Sanskrit MCQ: Chapter 1 भारतीवसंतगीति

1. वसन्तः कः अस्ति?

Answer: ऋतुः

2. वसन्ते कस्य विकासः भवति?

Answer: पुष्पाणाम्

3. वसन्ते कः हर्षितः भवति?

Answer: सम्पूर्णं जगत्

4. वसन्तः कथं ऋतुराजः कथ्यते?

Answer: शोभया

5. वसन्ते कस्य आगमनं भवति?

Answer: ग्रीष्मस्य

6. ‘कुसुमानि’ पदस्य अर्थः कः?

Answer: पुष्पाणि

7. वसन्ते किं नश्यति?

Answer: शिशिरः

8. वसन्ते कः आनन्दं अनुभवति?

Answer: उपर्युक्त सर्वे

9. वसन्ते कः आगच्छति?

Answer: मलयसमीरः

10. ‘भवन्ति’ इति पदस्य अर्थः कः?

Answer: होते हैं

11. कुसुमस्य गन्धः कः भवति?

Answer: मधुरः

12. मलयसमीरः कस्य वहकः अस्ति?

Answer: पुष्पाणां गन्धस्य

13. ‘वसन्ते’ इति पदस्य लकारः कः अस्ति?

Answer: वर्तमानकालः

14. वसन्तः कस्मिन ऋतौ आगच्छति?

Answer: हेमन्ते

15. मलयसमीरः कः वहति?

Answer: सौरभं

16. ‘आगच्छति’ इति पदं कस्मिन् लकारे अस्ति?

Answer: लट्

17. वसन्ते अपि कः तृप्तः भवति?

Answer: सर्वे

18. वसन्ते कः वर्धते?

Answer: सौरभः

19. वसन्ते वृक्षेषु किं भवति?

Answer: पुष्पाणां वर्धनम्

20. ‘वसन्तगीति’ का अर्थ क्या है?

Answer: वसंत का गीत