1. स्वर्णकाकः कः आसीत्?
Answer: काकः
2. काकः किमर्थं दुःखी आसीत्?
Answer: अन्यपक्षिणां सौन्दर्यं दृष्ट्वा
3. काकः कस्य सौन्दर्यं दृष्ट्वा सन्तुष्टः न आसीत्?
Answer: मयूरस्य
4. काकः स्वर्णं कुतः प्राप्नोत्?
Answer: मनुष्येभ्यः
5. स्वर्णकाकस्य आभरणं किम् आसीत्?
Answer: स्वर्णस्य
6. स्वर्णकाकः किमर्थं दुःखी अभवत्?
Answer: भारस्य कारणात्
7. काकस्य मुख्यं लक्षणं किम्?
Answer: काला वर्णः
8. स्वर्णं कस्य प्रतीकं अस्ति?
Answer: भारस्य
9. स्वर्णकाकः किमर्थं पतितः?
Answer: भारस्य कारणात्
10. स्वर्णकाकस्य कथा अस्माकं किं पाठं ददाति?
Answer: सरलतायाः महत्त्वम्
11. काकः किं प्राप्य दुःखी आसीत्?
Answer: स्वर्णं
12. स्वर्णकाकः अन्यैः पक्षिभिः किमर्थं तिरस्कृतः?
Answer: स्वर्णस्य भारस्य कारणात्
13. कस्य उपरि काकः जलं पातयति?
Answer: शिलायाः
14. काकस्य चेष्टा किमर्थं व्यर्था अभवत्?
Answer: भारस्य कारणात्
15. मयूरः कस्य प्रतीकः अस्ति?
Answer: सौन्दर्यस्य
16. स्वर्णकाकस्य भारं सहनं किमर्थं अशक्यं अभवत्?
Answer: स्वर्णस्य अधिकत्वात्
17. ‘स्वर्ण’ पदस्य अर्थः कः?
Answer: सोना
18. स्वर्णकाकः कस्य प्रतीकः अस्ति?
Answer: असन्तोषस्य
19. काकस्य स्वाभाविकः गुणः कः?
Answer: सरलता
20. स्वर्णकाकस्य कथा अस्मान् किम् उपदेशं ददाति?
Answer: सहजता जीवनस्य आधारः