1. प्लास्टिकं कदापि न गलति।
Answer: किम्
2. वस्तूनि विनश्य मृत्तिकायां मिलन्ति।
Answer: कानि
3. पर्यावरणरक्षणे अस्माकं प्रयासः अपेक्षितः।
Answer: कः
4. ‘दृष्ट्वा’ इत्यत्र कः प्रत्ययः?
Answer: क्त्वा
5. ‘क्षिपन्ति’ इत्यत्र कः लकारः?
Answer: लट
6. ‘मार्गात्’ इत्यत्र का विभक्तिः?
Answer: तृतीया
7. बालाः किं क्रीणन्ति?
Answer: फलानि
8. बालाः का आह्वयन्ति?
Answer: धेनुम्
9. बालाः किं भोजयन्ति?
Answer: बालाः धेनुं कदलीफलानि भोजयन्ति
10. बालाः अवकरं कुत्र क्षिपन्ति?
Answer: बालाः अवकरं अवकरकण्डोले क्षिपन्ति