Class 8 Sanskrit MCQ: Chapter 12 क: रक्षति क: रक्षित:

1. प्लास्टिकं कदापि न गलति।

Answer: किम्

2. वस्तूनि विनश्य मृत्तिकायां मिलन्ति।

Answer: कानि

3. पर्यावरणरक्षणे अस्माकं प्रयासः अपेक्षितः।

Answer: कः

4. ‘दृष्ट्वा’ इत्यत्र कः प्रत्ययः?

Answer: क्त्वा

5. ‘क्षिपन्ति’ इत्यत्र कः लकारः?

Answer: लट

6. ‘मार्गात्’ इत्यत्र का विभक्तिः?

Answer: तृतीया

7. बालाः किं क्रीणन्ति?

Answer: फलानि

8. बालाः का आह्वयन्ति?

Answer: धेनुम्

9. बालाः किं भोजयन्ति?

Answer: बालाः धेनुं कदलीफलानि भोजयन्ति

10. बालाः अवकरं कुत्र क्षिपन्ति?

Answer: बालाः अवकरं अवकरकण्डोले क्षिपन्ति