1. ‘सुपूर्ण’ किम् अस्ति?
Answer: क्षितिः
2. ‘सदैव’ इत्यत्र कः सन्धिः?
Answer: दीर्घ
3. ‘सुपूर्णम्’ इत्यत्र कः समासः?
Answer: द्विगु
4. ‘अस्ति’ इत्यत्र कः लकारः?
Answer: लङ्
5. इय ज्ञानिनां धराऽस्ति।
Answer: कस्याः
6. क्षितौ राजते भारतस्वर्णभूमिः।
Answer: कुत्र
7. शिखीनां शुकानां पिकानां धरेयम्।
Answer: केषाम्
8. ‘भाति धरेयम्’ इत्यत्र कर्तृपदं किम्?
Answer: सप्तमी
9. ‘क्षितौ’ इत्यत्र का विभक्तिः?
Answer: तृतीया
10. ‘भाति’ इत्यत्र कः लकारः?
Answer: लट