Class 8 Sanskrit MCQ: Chapter 13 क्षितौ राजते भारतस्वर्णभूमिः

1. ‘सुपूर्ण’ किम् अस्ति?

Answer: क्षितिः

2. ‘सदैव’ इत्यत्र कः सन्धिः?

Answer: दीर्घ

3. ‘सुपूर्णम्’ इत्यत्र कः समासः?

Answer: द्विगु

4. ‘अस्ति’ इत्यत्र कः लकारः?

Answer: लङ्

5. इय ज्ञानिनां धराऽस्ति।

Answer: कस्याः

6. क्षितौ राजते भारतस्वर्णभूमिः।

Answer: कुत्र

7. शिखीनां शुकानां पिकानां धरेयम्।

Answer: केषाम्

8. ‘भाति धरेयम्’ इत्यत्र कर्तृपदं किम्?

Answer: सप्तमी

9. ‘क्षितौ’ इत्यत्र का विभक्तिः?

Answer: तृतीया

10. ‘भाति’ इत्यत्र कः लकारः?

Answer: लट