Class 8 Sanskrit MCQ: Chapter 14 आर्यभटः

1. कस्य सिद्धान्ताः उपेक्षिता:?

Answer: आर्यभटः

2. ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तः?

Answer: आर्यभटस्य

3. ‘नवीनानां’ इत्यर्थे किं पदं प्रयुक्तं?

Answer: नूतनानां

4. पाटलिपुत्रम् कस्य कर्मभूमिः आसीत्?

Answer: आर्यभटस्य

5. ‘समीपं’ इत्यस्य पर्यायपदं गद्यांशे किं प्रयुक्तं?

Answer: निकषा

6. ‘वयसि’ अस्मिन् पदे का विभक्तिः किं वचनं च?

Answer: सप्तमी, एकवचन

7. भारतस्य प्रथमोपग्रहस्य नाम आर्यभटः अस्ति?

Answer: कस्य

8. पूर्वदिशायाम् उदेति सूर्यः।

Answer: कः

9. ‘विरचितः’ इति क्रियापदस्य कर्तृपदं किम्?

Answer: ग्रन्थः

10. ‘लब्धवान्’ इत्यस्मिन् पदे कः प्रत्ययः?

Answer: वान्