1. कस्य सिद्धान्ताः उपेक्षिता:?
Answer: आर्यभटः
2. ‘तस्य’ इति सर्वनामपदं कस्मै प्रयुक्तः?
Answer: आर्यभटस्य
3. ‘नवीनानां’ इत्यर्थे किं पदं प्रयुक्तं?
Answer: नूतनानां
4. पाटलिपुत्रम् कस्य कर्मभूमिः आसीत्?
Answer: आर्यभटस्य
5. ‘समीपं’ इत्यस्य पर्यायपदं गद्यांशे किं प्रयुक्तं?
Answer: निकषा
6. ‘वयसि’ अस्मिन् पदे का विभक्तिः किं वचनं च?
Answer: सप्तमी, एकवचन
7. भारतस्य प्रथमोपग्रहस्य नाम आर्यभटः अस्ति?
Answer: कस्य
8. पूर्वदिशायाम् उदेति सूर्यः।
Answer: कः
9. ‘विरचितः’ इति क्रियापदस्य कर्तृपदं किम्?
Answer: ग्रन्थः
10. ‘लब्धवान्’ इत्यस्मिन् पदे कः प्रत्ययः?
Answer: वान्