1. विष्णुपदं कथं प्रोक्तम्?
Answer: दुर्लभम्
2. ‘सुलभम्’ इत्यस्य पदस्य विलोमपदं किं?
Answer: दुर्लभम्
3. ‘इन्द्रस्य’ इत्यर्थे किं पदं प्रयुक्तं?
Answer: शक्रस्य।
4. भोजनान्ते किं पेयम् पथ्यकरं भवति?
Answer: भोजनान्ते तक्रं पथ्यकर भवति।
5. कः कंसम् सञ्जघान?
Answer: कृष्णः
6. कं बलवन्तं शीतम् न बाधते?
Answer: कंबलवन्तम्।
7. शीतलवाहिनी गङ्गा का?
Answer: नद्या
8. ‘कंसम्’ इत्यत्र का विभक्तिः?
Answer: तृतीय
9. सीता नारीषु शान्ता आसीत्।
Answer: का नारीषु शान्ता आसीत्?
10. ‘कृष्णः’ इत्यस्य तृतीयान्तरूपं लिखत।
Answer: कृष्णेन