Class 8 Sanskrit MCQ: Chapter 15 प्रहेलिकाः

1. विष्णुपदं कथं प्रोक्तम्?

Answer: दुर्लभम्

2. ‘सुलभम्’ इत्यस्य पदस्य विलोमपदं किं?

Answer: दुर्लभम्

3. ‘इन्द्रस्य’ इत्यर्थे किं पदं प्रयुक्तं?

Answer: शक्रस्य।

4. भोजनान्ते किं पेयम् पथ्यकरं भवति?

Answer: भोजनान्ते तक्रं पथ्यकर भवति।

5. कः कंसम् सञ्जघान?

Answer: कृष्णः

6. कं बलवन्तं शीतम् न बाधते?

Answer: कंबलवन्तम्।

7. शीतलवाहिनी गङ्गा का?

Answer: नद्या

8. ‘कंसम्’ इत्यत्र का विभक्तिः?

Answer: तृतीय

9. सीता नारीषु शान्ता आसीत्।

Answer: का नारीषु शान्ता आसीत्?

10. ‘कृष्णः’ इत्यस्य तृतीयान्तरूपं लिखत।

Answer: कृष्णेन