1. ‘गुहायाः’ इति पदे का विभक्तिः?
Answer: षष्ठी
2. ‘यदाह’ इति पदस्य सन्धिच्छेदं किम्?
Answer: यदा + अहं
3. ‘करवाणि’ इति क्रियापदे कः लकारः?
Answer: लोट
4. ‘निष्क्रम्य’ इति पदस्य विलोमपदं किं?
Answer: प्रविश्य
5. सिंहस्य उच्चगर्जनेन गुहा ………… शृगालं आह्वयत्।
Answer: उच्चैः
6. ‘एतस्यां‘ इत्यस्य पदस्य मूलशब्दं किं?
Answer: एतद्
7. ‘शृगालस्य नाम किम् आसीत्?
Answer: दधिपुच्छः
8. ‘अकस्मात्’ इत्यस्य पदस्य समानार्थकं अव्ययपदं किं?
Answer: सहसा
9. ‘विचार्य’ इत्यत्र कः प्रत्ययः?
Answer: ल्यप्
10. ‘उच्यते’ इति क्रियापदे कः धातुः?
Answer: वच्