Class 8 Sanskrit MCQ: Chapter 2 बिलस्य वाणी न कदापि में श्रुता

1. ‘गुहायाः’ इति पदे का विभक्तिः?

Answer: षष्ठी

2. ‘यदाह’ इति पदस्य सन्धिच्छेदं किम्?

Answer: यदा + अहं

3. ‘करवाणि’ इति क्रियापदे कः लकारः?

Answer: लोट

4. ‘निष्क्रम्य’ इति पदस्य विलोमपदं किं?

Answer: प्रविश्य

5. सिंहस्य उच्चगर्जनेन गुहा ………… शृगालं आह्वयत्।

Answer: उच्चैः

6. ‘एतस्यां‘ इत्यस्य पदस्य मूलशब्दं किं?

Answer: एतद्

7. ‘शृगालस्य नाम किम् आसीत्?

Answer: दधिपुच्छः

8. ‘अकस्मात्’ इत्यस्य पदस्य समानार्थकं अव्ययपदं किं?

Answer: सहसा

9. ‘विचार्य’ इत्यत्र कः प्रत्ययः?

Answer: ल्यप्

10. ‘उच्यते’ इति क्रियापदे कः धातुः?

Answer: वच्