Class 8 Sanskrit MCQ: Chapter 3 डिजीभारतम्

1. ‘ज्ञानस्य’ इत्यस्य विपरीतार्थकशब्दं लिखत

Answer: अज्ञानस्य

2. ‘श्रूयते’ इत्यस्य बहुवचनान्तरूपं लिखत।

Answer: श्रूयन्ते

3. ‘भूर्जपत्रम्’ इत्यत्र कः समासः?

Answer: तत्पुरुष

4. प्राचीनकाले ज्ञानस्य आदान-प्रदान कीदृशमासीत्।

Answer: मौखिकम्

5. ‘मनसि’ इत्यत्र का विभक्तिः?

Answer: सप्तमी

6. ‘सर्वेषाम्’ इत्यस्य एकवचनान्तरूपं लिखत

Answer: सर्वस्य

7. ‘मानवस्य’ इत्यस्य पर्यायशब्दं लिखत

Answer: मनुष्यस्य

8. ‘आरब्धम्’ इत्यत्र कः प्रत्ययः?

Answer: क्त

9. ‘आवश्यकताऽपि’ इत्यत्र कः सन्धिः?

Answer: दीर्घ

10. ‘लेखन्याः’ इत्यत्र का विभक्तिः?

Answer: षष्ठी