1. ‘ज्ञानस्य’ इत्यस्य विपरीतार्थकशब्दं लिखत
Answer: अज्ञानस्य
2. ‘श्रूयते’ इत्यस्य बहुवचनान्तरूपं लिखत।
Answer: श्रूयन्ते
3. ‘भूर्जपत्रम्’ इत्यत्र कः समासः?
Answer: तत्पुरुष
4. प्राचीनकाले ज्ञानस्य आदान-प्रदान कीदृशमासीत्।
Answer: मौखिकम्
5. ‘मनसि’ इत्यत्र का विभक्तिः?
Answer: सप्तमी
6. ‘सर्वेषाम्’ इत्यस्य एकवचनान्तरूपं लिखत
Answer: सर्वस्य
7. ‘मानवस्य’ इत्यस्य पर्यायशब्दं लिखत
Answer: मनुष्यस्य
8. ‘आरब्धम्’ इत्यत्र कः प्रत्ययः?
Answer: क्त
9. ‘आवश्यकताऽपि’ इत्यत्र कः सन्धिः?
Answer: दीर्घ
10. ‘लेखन्याः’ इत्यत्र का विभक्तिः?
Answer: षष्ठी