1. ‘विधेहि’ अस्मिन् क्रियापदे कः लकारः?
Answer: लोट
2. ‘पर्वत’ इति पदस्य उचितं अर्थं किम् अस्ति?
Answer: नगः
3. ‘त्यागं कुर्यात्’ इत्यर्थे श्लोके किं क्रियापदं प्रयुक्तं?
Answer: जहीहि
4. निम्नलिखितपदेषु किं अव्ययपदं न अस्ति?
Answer: भज
5. ‘पथि’ इत्यत्र का विभक्तिः?
Answer: सप्तमी
6. किं क्रियापदं लोट्लकारस्य न वर्तते?
Answer: त्यजति
7. ‘अहिंसकाः’ इत्यस्य पदस्य विलोमपदं किं?
Answer: हिंस्राः
8. ‘चल्’ धातु विधिलिङि प्रथमपुरुषे, एकवचने किं रूपं भविष्यति?
Answer: चलेट
9. ‘सदैव’ इति पदस्य सन्धिविच्छेदं किम्?
Answer: सदा + एव
10. ‘घोराः हिंस्राः’ इति कस्य पदस्य विशेषणं?
Answer: पशवः