Class 8 Sanskrit MCQ: Chapter 4 सदैव पुरतो निधेहि चरणम्

1. ‘विधेहि’ अस्मिन् क्रियापदे कः लकारः?

Answer: लोट

2. ‘पर्वत’ इति पदस्य उचितं अर्थं किम् अस्ति?

Answer: नगः

3. ‘त्यागं कुर्यात्’ इत्यर्थे श्लोके किं क्रियापदं प्रयुक्तं?

Answer: जहीहि

4. निम्नलिखितपदेषु किं अव्ययपदं न अस्ति?

Answer: भज

5. ‘पथि’ इत्यत्र का विभक्तिः?

Answer: सप्तमी

6. किं क्रियापदं लोट्लकारस्य न वर्तते?

Answer: त्यजति

7. ‘अहिंसकाः’ इत्यस्य पदस्य विलोमपदं किं?

Answer: हिंस्राः

8. ‘चल्’ धातु विधिलिङि प्रथमपुरुषे, एकवचने किं रूपं भविष्यति?

Answer: चलेट

9. ‘सदैव’ इति पदस्य सन्धिविच्छेदं किम्?

Answer: सदा + एव

10. ‘घोराः हिंस्राः’ इति कस्य पदस्य विशेषणं?

Answer: पशवः