1. ‘चञ्चलः’ इति अभिधानं कस्य आसीत्?
Answer: व्याधस्य
2. ‘अन्येधुः’ इत्यर्थे किं पदं?
Answer: अन्यस्मिन् दिने
3. ‘आचरितवान्’ इति क्रियापदे कः प्रत्ययः?
Answer: क्तवतु
4. ‘सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।’ इति कः कम् कथयति?
Answer: लोमशिका, व्याघ्रम्
5. ‘सकला’ इत्यस्य पदस्य समानार्थकं पदं किं?
Answer: निखिलां
6. ‘अस्माकं’ इति सर्वनाम पदं केभ्यः प्रयुक्तम्?
Answer: वृक्षेभ्यः
7. ‘विरमन्ति’ इति क्रियापदस्य कर्तृपदं किं?
Answer: मानवाः
8. ‘लोमशिकायै निखिला कथां न्यवेदयत्।
Answer: कस्याः
9. ‘जाले एक: व्याघ्रः बद्धः आसीत्।
Answer: कः
10. ‘कश्चित् चञ्चलो नाम व्याधः आसीत्।
Answer: कः