Class 8 Sanskrit MCQ: Chapter 5 कण्टकेनैव कण्टकम्

1. ‘चञ्चलः’ इति अभिधानं कस्य आसीत्?

Answer: व्याधस्य

2. ‘अन्येधुः’ इत्यर्थे किं पदं?

Answer: अन्यस्मिन् दिने

3. ‘आचरितवान्’ इति क्रियापदे कः प्रत्ययः?

Answer: क्तवतु

4. ‘सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।’ इति कः कम् कथयति?

Answer: लोमशिका, व्याघ्रम्

5. ‘सकला’ इत्यस्य पदस्य समानार्थकं पदं किं?

Answer: निखिलां

6. ‘अस्माकं’ इति सर्वनाम पदं केभ्यः प्रयुक्तम्?

Answer: वृक्षेभ्यः

7. ‘विरमन्ति’ इति क्रियापदस्य कर्तृपदं किं?

Answer: मानवाः

8. ‘लोमशिकायै निखिला कथां न्यवेदयत्।

Answer: कस्याः

9. ‘जाले एक: व्याघ्रः बद्धः आसीत्।

Answer: कः

10. ‘कश्चित् चञ्चलो नाम व्याधः आसीत्।

Answer: कः