1. ‘यत्र नार्यस्तु पूज्यन्ते’ इत्यत्र क्रियापदं किम्?
Answer: पूज्यन्ते
2. ‘रमन्ते तत्र देवता’ इत्यत्र कर्तृपदं किम्?
Answer: देवताः
3. ‘अफलाः’ इत्यत्र कः समासः?
Answer: बहुव्रीहि
4. ‘यत्रैताः’ इत्यत्र कः सन्धिः?
Answer: दीर्घ
5. यत्र नार्यस्तु पूज्यन्ते, तत्र के रमन्ते?
Answer: देवताः
6. यत्र नार्यस्तु न पूज्यन्ते, तत्र का: अफलाः भवन्ति?
Answer: क्रियाः
7. ‘भ्राता यदा गृहम् आगमिष्यति’ इत्यत्र क्रियापदं किम्?
Answer: आगमिष्यति
8. अधुनैव इत्यत्र कः सन्धिः?
Answer: वृद्धि
9. माला कया सह गच्छति?
Answer: शालिन्या
10. ‘शिशोः’ इत्यत्र का विभक्तिः?
Answer: षष्ठी