Class 8 Sanskrit MCQ: Chapter 6 गृहं शून्यं सुतां विना

1. ‘यत्र नार्यस्तु पूज्यन्ते’ इत्यत्र क्रियापदं किम्?

Answer: पूज्यन्ते

2. ‘रमन्ते तत्र देवता’ इत्यत्र कर्तृपदं किम्?

Answer: देवताः

3. ‘अफलाः’ इत्यत्र कः समासः?

Answer: बहुव्रीहि

4. ‘यत्रैताः’ इत्यत्र कः सन्धिः?

Answer: दीर्घ

5. यत्र नार्यस्तु पूज्यन्ते, तत्र के रमन्ते?

Answer: देवताः

6. यत्र नार्यस्तु न पूज्यन्ते, तत्र का: अफलाः भवन्ति?

Answer: क्रियाः

7. ‘भ्राता यदा गृहम् आगमिष्यति’ इत्यत्र क्रियापदं किम्?

Answer: आगमिष्यति

8. अधुनैव इत्यत्र कः सन्धिः?

Answer: वृद्धि

9. माला कया सह गच्छति?

Answer: शालिन्या

10. ‘शिशोः’ इत्यत्र का विभक्तिः?

Answer: षष्ठी