1. ‘पुरा ते बहुप्रथिताः आसन्।’ अत्र अव्ययपदं किं?
Answer: पुरा
2. “अशेषे हि देशे तडागाः निर्मीयन्ते स्म”। इत्यत्र कर्मपदं किं?
Answer: तडागाः
3. ‘इत्येतानि’ इत्यत्र कः सन्धिः?
Answer: यण्
4. ‘नमः एतादृशेभ्यः शिल्पिभ्यः’ अस्मिन् वाक्ये ‘नमः’ योगे का विभक्तिः?
Answer: षष्ठी
5. ‘भवेयुः’ इति पदे कः लकारः?
Answer: लङ्
6. ‘चलन्तः’ इत्यत्र कः प्रत्ययः?
Answer: ता
7. यः गजपरिणामं धारयति सः ………. कथ्यते। रिक्तस्थानं पूरयत
Answer: गजधरः
8. शून्यात् सहसैव के न प्रकटीभूता?
Answer: सहस्रशः
9. ‘एतेषाम्’ इति सर्वनामपदं केभ्यः प्रयुक्तं?
Answer: तडागेभ्यः
10. ‘निर्मातॄणाम्’ इत्यत्र का विभक्तिः?
Answer: षष्ठी