Class 8 Sanskrit MCQ: Chapter 8 संसारसागरस्य नायकाः

1. ‘पुरा ते बहुप्रथिताः आसन्।’ अत्र अव्ययपदं किं?

Answer: पुरा

2. “अशेषे हि देशे तडागाः निर्मीयन्ते स्म”। इत्यत्र कर्मपदं किं?

Answer: तडागाः

3. ‘इत्येतानि’ इत्यत्र कः सन्धिः?

Answer: यण्

4. ‘नमः एतादृशेभ्यः शिल्पिभ्यः’ अस्मिन् वाक्ये ‘नमः’ योगे का विभक्तिः?

Answer: षष्ठी

5. ‘भवेयुः’ इति पदे कः लकारः?

Answer: लङ्

6. ‘चलन्तः’ इत्यत्र कः प्रत्ययः?

Answer: ता

7. यः गजपरिणामं धारयति सः ………. कथ्यते। रिक्तस्थानं पूरयत

Answer: गजधरः

8. शून्यात् सहसैव के न प्रकटीभूता?

Answer: सहस्रशः

9. ‘एतेषाम्’ इति सर्वनामपदं केभ्यः प्रयुक्तं?

Answer: तडागेभ्यः

10. ‘निर्मातॄणाम्’ इत्यत्र का विभक्तिः?

Answer: षष्ठी