1. ‘पुष्प-स्तबकसदृशानि सप्तभगिन्यः कुत्र विराजन्ते?
Answer: उपवने
2. ‘भगिनी’ इति पदं कस्य क्रियापदस्य कर्तृपदं अस्ति?
Answer: रम्या
3. ‘इत्यादिभिः’ इत्यर्थे किं पदं प्रयुक्तं?
Answer: प्रभृतिभिः
4. ‘बाहुल्यम्’ इति पदस्य गद्यांशे पर्यायपदं किं?
Answer: प्राचुर्यम्
5. निम्नलिखितं किं पदं बहुवचनान्ते न विद्यते।
Answer: वंशवृक्षाणाम्
6. तत्र तु वंशवृक्षाः अपि प्राप्यन्ते।
Answer: के
7. अष्टविंशतिः राज्यानि सन्ति।
Answer: कति
8. ‘मनसि’ इत्यत्र का विभक्तिः?
Answer: सप्तमी
9. ‘कथनीयम्’ इति पदे कः प्रत्ययः अस्ति?
Answer: तव्य
10. सप्तभगिन्यः प्राचीनेतिहासे स्वाधीनाः आसन्।
Answer: के