Class 8 Sanskrit MCQ: Chapter 9 सप्तभगिन्यः

1. ‘पुष्प-स्तबकसदृशानि सप्तभगिन्यः कुत्र विराजन्ते?

Answer: उपवने

2. ‘भगिनी’ इति पदं कस्य क्रियापदस्य कर्तृपदं अस्ति?

Answer: रम्या

3. ‘इत्यादिभिः’ इत्यर्थे किं पदं प्रयुक्तं?

Answer: प्रभृतिभिः

4. ‘बाहुल्यम्’ इति पदस्य गद्यांशे पर्यायपदं किं?

Answer: प्राचुर्यम्

5. निम्नलिखितं किं पदं बहुवचनान्ते न विद्यते।

Answer: वंशवृक्षाणाम्

6. तत्र तु वंशवृक्षाः अपि प्राप्यन्ते।

Answer: के

7. अष्टविंशतिः राज्यानि सन्ति।

Answer: कति

8. ‘मनसि’ इत्यत्र का विभक्तिः?

Answer: सप्तमी

9. ‘कथनीयम्’ इति पदे कः प्रत्ययः अस्ति?

Answer: तव्य

10. सप्तभगिन्यः प्राचीनेतिहासे स्वाधीनाः आसन्।

Answer: के