Class 8 Sanskrit MCQ: Chapter 10 नीतिनवनीतम्

1. अभिवादनशीलस्य ………… वर्धन्ते।

Answer: शतम्

2. मातापितरौ ……………… सम्भवे क्लेशं सहेते।

Answer: पुत्रस्य

3. सर्वं परवशं …………।

Answer: दु:खम्

4. ‘सुखदुःखयोः’ इत्यत्र कः समासः?

Answer: द्वंद्व

5. ‘नृणाम्’ इत्यत्र का विभक्तिः?

Answer: षष्ठी

6. ‘कर्तुम्’ इत्यत्र कः प्रत्ययः?

Answer: विसर्ग

7. ‘शतैरपि’ इत्यत्र कः सन्धिः?

Answer: तुमुन्

8. ‘सहेते’ इत्यत्र कः लकारः?

Answer: लट्

9. नृणां सम्भवे कौ क्लेशं सहेते?

Answer: नृणां सम्भवे मातापितरौ क्लेशं सहेते।

10. कस्य निष्कृतिः कर्तुं न शक्या?

Answer: क्लेशस्य निष्कृतिः कर्तुं न शक्या।