1. अभिवादनशीलस्य ………… वर्धन्ते।
Answer: शतम्
2. मातापितरौ ……………… सम्भवे क्लेशं सहेते।
Answer: पुत्रस्य
3. सर्वं परवशं …………।
Answer: दु:खम्
4. ‘सुखदुःखयोः’ इत्यत्र कः समासः?
Answer: द्वंद्व
5. ‘नृणाम्’ इत्यत्र का विभक्तिः?
Answer: षष्ठी
6. ‘कर्तुम्’ इत्यत्र कः प्रत्ययः?
Answer: विसर्ग
7. ‘शतैरपि’ इत्यत्र कः सन्धिः?
Answer: तुमुन्
8. ‘सहेते’ इत्यत्र कः लकारः?
Answer: लट्
9. नृणां सम्भवे कौ क्लेशं सहेते?
Answer: नृणां सम्भवे मातापितरौ क्लेशं सहेते।
10. कस्य निष्कृतिः कर्तुं न शक्या?
Answer: क्लेशस्य निष्कृतिः कर्तुं न शक्या।