1. सावित्री कस्मिन् संलग्ना भवति?
Answer: अध्ययने
2. ‘पथि’ इत्यर्थ गद्यांशे किं पदं प्रयुक्तं?
Answer: मार्गे
3. ‘आलपन्ती’ इत्यत्र कः प्रत्ययः?
Answer: मतुप्
4. का संस्थाः कौशलेन सञ्चालितवती?
Answer: सावित्री
5. ‘सञ्चालितवती’ इति क्रियापदस्य कर्तृपदं किं?
Answer: सावित्री
6. ‘निरन्तरं’ इति पदस्य कः अर्थः?
Answer: अविरतं
7. महाराष्ट्रस्य प्रथमा महिला शिक्षिका सावित्री बाई फुले आसीत्?
Answer: कतमः
8. सावित्र्याः मनसि स्थिता अध्ययनाभिलाषा।
Answer: कस्याः
9. सामाजिककुरीतीनाम् सावित्री मुखर विरोधं अकरोत्।
Answer: केषाम्
10. ‘नापितैः’ इत्यत्र का विभक्तिः?
Answer: द्वितीया