Class 8 Sanskrit MCQ: Chapter 11 सावित्री बाई फुले

1. सावित्री कस्मिन् संलग्ना भवति?

Answer: अध्ययने

2. ‘पथि’ इत्यर्थ गद्यांशे किं पदं प्रयुक्तं?

Answer: मार्गे

3. ‘आलपन्ती’ इत्यत्र कः प्रत्ययः?

Answer: मतुप्

4. का संस्थाः कौशलेन सञ्चालितवती?

Answer: सावित्री

5. ‘सञ्चालितवती’ इति क्रियापदस्य कर्तृपदं किं?

Answer: सावित्री

6. ‘निरन्तरं’ इति पदस्य कः अर्थः?

Answer: अविरतं

7. महाराष्ट्रस्य प्रथमा महिला शिक्षिका सावित्री बाई फुले आसीत्?

Answer: कतमः

8. सावित्र्याः मनसि स्थिता अध्ययनाभिलाषा।

Answer: कस्याः

9. सामाजिककुरीतीनाम् सावित्री मुखर विरोधं अकरोत्।

Answer: केषाम्

10. ‘नापितैः’ इत्यत्र का विभक्तिः?

Answer: द्वितीया