Class 8 Sanskrit MCQ: Chapter 7 भारतजनताऽहम्

1. ‘सहजा प्रकृतिः’ इत्यत्र विशेषणपदं लिखत

Answer: सहज

2. ‘मैत्री’ इत्यस्य कोऽर्थः?

Answer: मित्रता

3. ‘चक्षुषा’ इत्यत्र का विभक्तिः?

Answer: तृतीया

4. ‘पश्यन्ती’ इत्यत्र कः प्रत्ययः?

Answer: न्ती

5. सहजा प्रकृतिः किम् अस्ति?

Answer: मैत्री

6. कस्य चक्षुषा संसारं पश्यति?

Answer: मित्रस्य

7. ‘चिनोमि’ इत्यत्र कः लकारः?

Answer: लट

8. ‘सुविवेका’ इत्यस्य विलोमपदं लिखत।

Answer: अविवेका

9. ‘निवसामि समस्ते संसारे’ इत्यत्र क्रियापदं किम्?

Answer: निवसामि

10. ‘मन्ये कुटुम्बं वसुन्धराम्’ इत्यत्र कर्तृपदं किम्?

Answer: अहम्