1. ‘सहजा प्रकृतिः’ इत्यत्र विशेषणपदं लिखत
Answer: सहज
2. ‘मैत्री’ इत्यस्य कोऽर्थः?
Answer: मित्रता
3. ‘चक्षुषा’ इत्यत्र का विभक्तिः?
Answer: तृतीया
4. ‘पश्यन्ती’ इत्यत्र कः प्रत्ययः?
Answer: न्ती
5. सहजा प्रकृतिः किम् अस्ति?
Answer: मैत्री
6. कस्य चक्षुषा संसारं पश्यति?
Answer: मित्रस्य
7. ‘चिनोमि’ इत्यत्र कः लकारः?
Answer: लट
8. ‘सुविवेका’ इत्यस्य विलोमपदं लिखत।
Answer: अविवेका
9. ‘निवसामि समस्ते संसारे’ इत्यत्र क्रियापदं किम्?
Answer: निवसामि
10. ‘मन्ये कुटुम्बं वसुन्धराम्’ इत्यत्र कर्तृपदं किम्?
Answer: अहम्