1. वसन्तः कः अस्ति?
Answer: ऋतुः
2. वसन्ते कस्य विकासः भवति?
Answer: पुष्पाणाम्
3. वसन्ते कः हर्षितः भवति?
Answer: सम्पूर्णं जगत्
4. वसन्तः कथं ऋतुराजः कथ्यते?
Answer: शोभया
5. वसन्ते कस्य आगमनं भवति?
Answer: ग्रीष्मस्य
6. ‘कुसुमानि’ पदस्य अर्थः कः?
Answer: पुष्पाणि
7. वसन्ते किं नश्यति?
Answer: शिशिरः
8. वसन्ते कः आनन्दं अनुभवति?
Answer: उपर्युक्त सर्वे
9. वसन्ते कः आगच्छति?
Answer: मलयसमीरः
10. ‘भवन्ति’ इति पदस्य अर्थः कः?
Answer: होते हैं
11. कुसुमस्य गन्धः कः भवति?
Answer: मधुरः
12. मलयसमीरः कस्य वहकः अस्ति?
Answer: पुष्पाणां गन्धस्य
13. ‘वसन्ते’ इति पदस्य लकारः कः अस्ति?
Answer: वर्तमानकालः
14. वसन्तः कस्मिन ऋतौ आगच्छति?
Answer: हेमन्ते
15. मलयसमीरः कः वहति?
Answer: सौरभं
16. ‘आगच्छति’ इति पदं कस्मिन् लकारे अस्ति?
Answer: लट्
17. वसन्ते अपि कः तृप्तः भवति?
Answer: सर्वे
18. वसन्ते कः वर्धते?
Answer: सौरभः
19. वसन्ते वृक्षेषु किं भवति?
Answer: पुष्पाणां वर्धनम्
20. ‘वसन्तगीति’ का अर्थ क्या है?
Answer: वसंत का गीत