Class 9 Sanskrit MCQ: Chapter 2 स्वर्णकाक

1. स्वर्णकाकः कः आसीत्?

Answer: काकः

2. काकः किमर्थं दुःखी आसीत्?

Answer: अन्यपक्षिणां सौन्दर्यं दृष्ट्वा

3. काकः कस्य सौन्दर्यं दृष्ट्वा सन्तुष्टः न आसीत्?

Answer: मयूरस्य

4. काकः स्वर्णं कुतः प्राप्नोत्?

Answer: मनुष्येभ्यः

5. स्वर्णकाकस्य आभरणं किम् आसीत्?

Answer: स्वर्णस्य

6. स्वर्णकाकः किमर्थं दुःखी अभवत्?

Answer: भारस्य कारणात्

7. काकस्य मुख्यं लक्षणं किम्?

Answer: काला वर्णः

8. स्वर्णं कस्य प्रतीकं अस्ति?

Answer: भारस्य

9. स्वर्णकाकः किमर्थं पतितः?

Answer: भारस्य कारणात्

10. स्वर्णकाकस्य कथा अस्माकं किं पाठं ददाति?

Answer: सरलतायाः महत्त्वम्

11. काकः किं प्राप्य दुःखी आसीत्?

Answer: स्वर्णं

12. स्वर्णकाकः अन्यैः पक्षिभिः किमर्थं तिरस्कृतः?

Answer: स्वर्णस्य भारस्य कारणात्

13. कस्य उपरि काकः जलं पातयति?

Answer: शिलायाः

14. काकस्य चेष्टा किमर्थं व्यर्था अभवत्?

Answer: भारस्य कारणात्

15. मयूरः कस्य प्रतीकः अस्ति?

Answer: सौन्दर्यस्य

16. स्वर्णकाकस्य भारं सहनं किमर्थं अशक्यं अभवत्?

Answer: स्वर्णस्य अधिकत्वात्

17. ‘स्वर्ण’ पदस्य अर्थः कः?

Answer: सोना

18. स्वर्णकाकः कस्य प्रतीकः अस्ति?

Answer: असन्तोषस्य

19. काकस्य स्वाभाविकः गुणः कः?

Answer: सरलता

20. स्वर्णकाकस्य कथा अस्मान् किम् उपदेशं ददाति?

Answer: सहजता जीवनस्य आधारः