1. गोडोहनम् का अर्थ क्या है?
Answer: गाय का दुहन
2. गोदोहनं कस्मिन समये प्रासंगिकं अस्ति?
Answer: प्रातः एवं सायं
3. गोदोहनं कः कर्तुं शक्नोति?
Answer: जाननः जनः
4. गोदोहनं किमर्थं आवश्यकं अस्ति?
Answer: दूध प्राप्तये
5. ‘गो’ शब्दस्य अर्थः कः?
Answer: गौः
6. गोदोहनं कः कृतवान्?
Answer: गोपालकः
7. गोदोहनं कस्मिन उपवने कथ्यते?
Answer: गोरक्षणालये
8. गौः मनुष्याय किं ददाति?
Answer: दूधं
9. गोदोहनं किम् निर्दिशति?
Answer: गौः पालनस्य महत्त्वं
10. गौः किमर्थं उपकारी अस्ति?
Answer: उपर्युक्त सर्वे
11. गोदोहनं कुर्वन्तः जनाः कस्य प्रतीकः?
Answer: परिश्रमस्य
12. ‘दुग्ध’ शब्दस्य अर्थः कः?
Answer: दूधम्
13. गव्यं किम् अस्ति?
Answer: गौः संबंधि वस्तुः
14. गोदोहनं कुर्वन्ति जनाः के?
Answer: गोरक्षकाः
15. गव्यं जनस्य कस्मिन उपयोगि अस्ति?
Answer: स्वास्थ्ये
16. गोदोहनं कुर्वन्तः किमर्थं सतर्काः भवन्ति?
Answer: गौः पीड़ा न भवेत्
17. गवां पालनं कस्मिन् क्षेत्रे लाभदायकं भवति?
Answer: सर्वत्र
18. गोदोहनस्य समये गौः किम् अनुभवति?
Answer: सन्तोषः
19. ‘गोधनम्’ शब्दस्य अर्थः कः?
Answer: गौवर्गः
20. गोदोहनस्य कथा अस्मान् किम् पाठं ददाति?
Answer: उपर्युक्त सर्वे