Class 9 Sanskrit MCQ: Chapter 3 गोदोहनम्

1. गोडोहनम् का अर्थ क्या है?

Answer: गाय का दुहन

2. गोदोहनं कस्मिन समये प्रासंगिकं अस्ति?

Answer: प्रातः एवं सायं

3. गोदोहनं कः कर्तुं शक्नोति?

Answer: जाननः जनः

4. गोदोहनं किमर्थं आवश्यकं अस्ति?

Answer: दूध प्राप्तये

5. ‘गो’ शब्दस्य अर्थः कः?

Answer: गौः

6. गोदोहनं कः कृतवान्?

Answer: गोपालकः

7. गोदोहनं कस्मिन उपवने कथ्यते?

Answer: गोरक्षणालये

8. गौः मनुष्याय किं ददाति?

Answer: दूधं

9. गोदोहनं किम् निर्दिशति?

Answer: गौः पालनस्य महत्त्वं

10. गौः किमर्थं उपकारी अस्ति?

Answer: उपर्युक्त सर्वे

11. गोदोहनं कुर्वन्तः जनाः कस्य प्रतीकः?

Answer: परिश्रमस्य

12. ‘दुग्ध’ शब्दस्य अर्थः कः?

Answer: दूधम्

13. गव्यं किम् अस्ति?

Answer: गौः संबंधि वस्तुः

14. गोदोहनं कुर्वन्ति जनाः के?

Answer: गोरक्षकाः

15. गव्यं जनस्य कस्मिन उपयोगि अस्ति?

Answer: स्वास्थ्ये

16. गोदोहनं कुर्वन्तः किमर्थं सतर्काः भवन्ति?

Answer: गौः पीड़ा न भवेत्

17. गवां पालनं कस्मिन् क्षेत्रे लाभदायकं भवति?

Answer: सर्वत्र

18. गोदोहनस्य समये गौः किम् अनुभवति?

Answer: सन्तोषः

19. ‘गोधनम्’ शब्दस्य अर्थः कः?

Answer: गौवर्गः

20. गोदोहनस्य कथा अस्मान् किम् पाठं ददाति?

Answer: उपर्युक्त सर्वे